अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥24॥ acchedyo’yamadāhyo’yamakledyo’śoṣya eva canityaḥ sarvagataḥ sthāṇuracalo’yaṃ sanātanaḥ acchedyaḥ = …
Continue Reading about Bhagavad Gita 2.24 – Achchhedyo ’yam →
Voice of Vivekananda
posted on
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥24॥ acchedyo’yamadāhyo’yamakledyo’śoṣya eva canityaḥ sarvagataḥ sthāṇuracalo’yaṃ sanātanaḥ acchedyaḥ = …
Continue Reading about Bhagavad Gita 2.24 – Achchhedyo ’yam →
posted on
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।न चैव न भविष्यामः सर्वे वयमतः परम् ॥12॥ na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥna caiva na bhaviṣyāmaḥ sarve vayamataḥ param na = …
Continue Reading about Bhagavad Gita 2.12 – Na Tvevāhaṁ Jātu Nāsaṁ →
posted on
कार्पण्यदोषोपहतस्वभावःपृच्छामि त्वां धर्मसम्मूढचेताः ।यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मेशिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ २-७॥ kārpaṇyadoṣopahatasvabhāvaḥpṛcchāmi tvāṃ …
Continue Reading about Bhagavad Gita 2.7 – Kārpaṇya-doṣhopahata →
posted on
How to Stop Worrying and Start Living is a self-help book written by Dale Carnegie, published in 1948. Over 30 million copies have been sold worldwide, making it one of the best-selling self-help …
Continue Reading about How To Stop Worrying And Start Living Summary →
posted on
सञ्जय उवाच ।एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ २-९॥ sañjaya uvācaevamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapana yotsya iti govindamuktvā tūṣṇīṃ babhūva …
Continue Reading about Bhagavad Gita 2.9 – Evam-uktvā Hṛiṣhīkeśhaṁ →
posted on
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥52॥ yadā te mohakalilaṃ buddhirvyatitariṣyatitadā gantāsi nirvedaṃ śrotavyasya śrutasya ca When your …
posted on
वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि ।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही ॥22॥ vāsāṃsi jīrṇāni yathā vihāyanavāni gṛhṇāti naro’parāṇitathā śarīrāṇi vihāya …
Continue Reading about Bhagavad Gita 2.22 – Vāsānsi Jīrṇāni →
posted on
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । orवियुक्तैस्तुआत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥64॥ rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaisātmavaśyairvidheyātmā …
posted on
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥49॥ dūreṇa hyavaraṃ karma buddhiyogāddhanañjayabuddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ dūreṇa = discard it at …
Continue Reading about Bhagavad Gita 2.49 – Dūreṇa Hy-avaraṁ →
posted on
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥48॥ yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjayasiddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga …
Continue Reading about Bhagavad Gita 2.48 – Yoga-sthaḥ Kuru →
posted on
Hindi Commentary By Swami Ramsukhdas ।।15.20।। व्याख्या -- अनघ -- अर्जुनको निष्पाप इसलिये कहा गया है कि वे दोषदृष्टि(असूया) से रहित थे। दोषदृष्टि करना पाप है। इससे …
posted on
Hindi Commentary By Swami Ramsukhdas ।।15.19।। व्याख्या -- यो मामेवमसम्मूढः -- जीवात्मा परमात्माका सनातन अंश है। अतः अपने अंशी परमात्माके वास्तविक सम्बन्ध(जो सदासे ही है) …
posted on
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥ avināśi tu tadviddhi yena sarvamidaṃ tatamvināśamavyayasyāsya na kaścitkartumarhati avināśi = …
posted on
नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥16॥ nāsato vidyate bhāvo nābhāvo vidyate sataḥubhayorapi dṛṣṭo’ntastvanayostattvadarśibhiḥ na = …
Continue Reading about Bhagavad Gita 2.16 – Nāsato Vidyate →
posted on
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥ mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥāgamāpāyino’nityāstāṃstitikṣasva …
Continue Reading about Bhagavad Gita 2.14 – Mātrā-sparśhās →