यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥52॥ yadā te mohakalilaṃ buddhirvyatitariṣyatitadā gantāsi nirvedaṃ śrotavyasya śrutasya ca When your …
Bhagavad Gita 2.22 – Vāsānsi Jīrṇāni
वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि ।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही ॥22॥ vāsāṃsi jīrṇāni yathā vihāyanavāni gṛhṇāti naro’parāṇitathā śarīrāṇi vihāya …
Continue Reading about Bhagavad Gita 2.22 – Vāsānsi Jīrṇāni →
Bhagavad Gita Chapter 16 Overview
दुर्गुण-दुराचारोंसे ही मनुष्य चौरासी लाख योनियों एवं नरकोंमें जाता है। अतः मनुष्यको सदुण सदाचारोंको धारण करके संसारके बन्धनसे, जन्म-मरणके चक्करसे रहित हो जाना चाहिये। जो दम्भ, दर्प, अभिमान, काम, …
Bhagavad Gita Chapter 6 Overview
किसी भी साधनसे अन्तःकरणमें समता आनी चाहिये; क्योंकि समताके बिना मनुष्य अनुकूल-प्रतिकूल परिस्थितियोंमें, मान-अपमानमें सम (निर्विकार) नहीं रह सकता और अगर वह परमात्माका ध्यान करना चाहे तो ध्यान भी नहीं …
Bhagavad Gita 2.64 – Rāga-dveṣha
रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् । orवियुक्तैस्तुआत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥64॥ rāgadveṣavimuktaistu viṣayānindriyaiścaran . orviyuktaisātmavaśyairvidheyātmā …
Bhagavad Gita 2.49 – Dūreṇa Hy-avaraṁ
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥49॥ dūreṇa hyavaraṃ karma buddhiyogāddhanañjayabuddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ dūreṇa = discard it at …
Continue Reading about Bhagavad Gita 2.49 – Dūreṇa Hy-avaraṁ →