Hindi Commentary By Swami Ramsukhdas ।।15.10।। व्याख्या -- उत्क्रामन्तम् -- स्थूलशरीरको छोड़ते समय जीव सूक्ष्म और कारणशरीरको साथ लेकर प्रस्थान करता है। इसी क्रियाको …
Bhagavad Gita 2.69 – Yā Niśā Sarvabhūtānāṃ
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥69॥ yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamīyasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ yā = …
Continue Reading about Bhagavad Gita 2.69 – Yā Niśā Sarvabhūtānāṃ →
Bhagavad Gita 2.61 – Tāni Sarvāṇi
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥61॥ tāni sarvāṇi saṃyamya yukta āsīta matparaḥvaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā tāni = …
Bhagavad Gita 15.9
Hindi Commentary By Swami Ramsukhdas ।।15.9।। व्याख्या -- अधिष्ठाय मनश्चायम् -- मनमें अनेक प्रकारके (अच्छेबुरे) संकल्पविकल्प होते रहते हैं। इनसे स्वयं की स्थितिमें कोई …
Bhagavad Gita 2.68 – Tasmād Yasya
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥68॥ tasmādyasya mahābāho nigṛhītāni sarvaśaḥindriyāṇīndriyārthebhyastasya prajñā …
Bhagavad Gita 2.62 & 2.63 – Dhyayato Visayan Pumsah
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ २-६२॥क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ २-६३॥ dhyāyato …
Continue Reading about Bhagavad Gita 2.62 & 2.63 – Dhyayato Visayan Pumsah →