अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ २-१७॥ avināśi tu tadviddhi yena sarvamidaṃ tatamvināśamavyayasyāsya na kaścitkartumarhati avināśi = …
Bhagavad Gita 2.16 – Nāsato Vidyate
नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥16॥ nāsato vidyate bhāvo nābhāvo vidyate sataḥubhayorapi dṛṣṭo’ntastvanayostattvadarśibhiḥ na = …
Continue Reading about Bhagavad Gita 2.16 – Nāsato Vidyate →
Bhagavad Gita 2.14 – Mātrā-sparśhās
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ २-१४॥ mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥāgamāpāyino’nityāstāṃstitikṣasva …
Continue Reading about Bhagavad Gita 2.14 – Mātrā-sparśhās →
Bhagavad Gita 15.18
Hindi Commentary By Swami Ramsukhdas ।।15.18।। व्याख्या -- यस्मात्क्षरमतीतोऽहम् -- इन पदोंमें भगवान्का यह भाव है कि क्षर (प्रकृति) प्रतिक्षण परिवर्तनशील है और मैं …
Bhagavad Gita 15.17
Hindi Commentary By Swami Ramsukhdas ।।15.17।। व्याख्या -- उत्तमः पुरुषस्त्वन्यः -- पूर्वश्लोकमें क्षर और अक्षर दो प्रकारके पुरुषोंका वर्णन करनेके बाद अब भगवान् यह बताते …
Bhagavad Gita 15.16
Hindi Commentary By Swami Ramsukhdas ।।15.16।। व्याख्या -- द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च -- यहाँ लोके पदको सम्पूर्ण संसारका वाचक समझना चाहिये। इसी …