य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19॥ ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatamubhau tau na vijānīto nāyaṃ hanti na hanyate yaḥ = …
Bhagavad Gita 2.10 – Tam-uvācha Hṛiṣhīkeśhaḥ
तमुवाच हृषीकेशः प्रहसन्निव भारत ।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ २-१०॥ tamuvāca hṛṣīkeśaḥ prahasanniva bhāratasenayorubhayormadhye viṣīdantamidaṃ vacaḥ taṃ = unto …
Continue Reading about Bhagavad Gita 2.10 – Tam-uvācha Hṛiṣhīkeśhaḥ →
Bhagavad Gita 2.71 – Vihāya Kāmān
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥71॥ vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥnirmamo nirahaṅkāraḥ sa śāntimadhigacchati vihāya = …
Bhagavad Gita Chapter 17 Overview
शास्त्रविधिको जाननेवाले अथवा न जाननेवाले मनुष्योंको चाहिये कि वे श्रद्धापूर्वक जो कुछ शुभ कार्य करते हैं, उस कार्यको भगवान्को याद करके, भगवन्नामका उच्चारण करके आरम्भ करें। जो शास्त्रविधिको तो नहीं …
Bhagavad Gita 2.38 – Sukha-duḥkhe
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ २-३८॥ sukhaduḥkhe same kṛtvā lābhālābhau jayājayautato yuddhāya yujyasva naivaṃ pāpamavāpsyasi sukha = …
Bhagavad Gita 2.56 – Duḥkheṣhv
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥56॥ duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥvītarāgabhayakrodhaḥ sthitadhīrmunirucyate duḥkheṣu = in the …