इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥34॥ indriyasyendriyasyārthe rāgadveṣau vyavasthitaunabhaśca pṛthivīṃ caiva …
Continue Reading about Bhagavad Gita 3.34 – Indriyasyendriyasyārthe →
Voice of Vivekananda
posted on
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥34॥ indriyasyendriyasyārthe rāgadveṣau vyavasthitaunabhaśca pṛthivīṃ caiva …
Continue Reading about Bhagavad Gita 3.34 – Indriyasyendriyasyārthe →
posted on
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥8॥ niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥśarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ niyataṃ = …
posted on
posted on
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥20॥ karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥlokasaṅgrahamevāpi sampaśyankartumarhasi karmaṇā = by …
posted on
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥28॥ tattvavittu mahābāho guṇakarmavibhāgayoḥguṇā guṇeṣu vartanta iti matvā na sajjate But he — who knows the …
posted on
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥12॥ iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥtairdattānapradāyaibhyo yo bhuṅkte stena eva …