न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥26॥ na buddhibhedaṃ janayedajñānāṃ karmasaṅgināmjoṣayetsarvakarmāṇi vidvānyuktaḥ samācaran na = …
Continue Reading about Bhagavad Gita 3.26 – Na Buddhi-bhedaṁ →
Voice of Vivekananda
posted on
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥26॥ na buddhibhedaṃ janayedajñānāṃ karmasaṅgināmjoṣayetsarvakarmāṇi vidvānyuktaḥ samācaran na = …
Continue Reading about Bhagavad Gita 3.26 – Na Buddhi-bhedaṁ →
posted on
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।न च संन्यसनादेव सिद्धिं समधिगच्छति ॥4॥ na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo’śnutena ca saṃnyasanādeva siddhiṃ samadhigacchati na = …
posted on
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥13॥ yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥbhuñjate te tvaghaṃ pāpā ye …
posted on
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41॥ tasmāttvamindriyāṇyādau niyamya bharatarṣabhapāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam Therefore, O …
posted on
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥42॥ indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥmanasastu parā buddhiryo buddheḥ paratastu …
Continue Reading about Bhagavad Gita 3.42 – Indriyāṇi Parāṇyāhur →
posted on
श्रीभगवानुवाच ।काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥ śrībhagavānuvācakāma eṣa krodha eṣa rajoguṇasamudbhavaḥmahāśano mahāpāpmā viddhyenamiha …
Continue Reading about Bhagavad Gita 3.37 – Kāma Eṣa Krodha Eṣa →