जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥9॥ janma karma ca me divyamevaṃ yo vetti tattvataḥtyaktvā dehaṃ punarjanma naiti māmeti …
Bhagavad Gita 4.25 – Daivamevāpare Yajñaṃ
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥25॥ daivamevāpare yajñaṃ yoginaḥ paryupāsatebrahmāgnāvapare yajñaṃ yajñenaivopajuhvati daivaṃ = in worshiping …
Continue Reading about Bhagavad Gita 4.25 – Daivamevāpare Yajñaṃ →
Bhagavad Gita 4.5 – Bahūni Me
श्रीभगवानुवाच ।बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ४-५॥ śrībhagavānuvācabahūni me vyatītāni janmāni tava cārjunatānyahaṃ veda sarvāṇi na tvaṃ vettha …
Bhagavad Gita 4.28 – Dravyayajñās Tapoyajñā
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥28॥ dravyayajñāstapoyajñā yogayajñāstathāparesvādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ dravyayajñāḥ = …
Continue Reading about Bhagavad Gita 4.28 – Dravyayajñās Tapoyajñā →
Bhagavad Gita 4.37 – Yathaidhāṃsi Samiddho
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ yathaidhāṃsi samiddho’gnirbhasmasātkurute’rjunajñānāgniḥ sarvakarmāṇi bhasmasātkurute …
Continue Reading about Bhagavad Gita 4.37 – Yathaidhāṃsi Samiddho →
Bhagavad Gita 4.38 – Na Hi Jñānena Sadṛśaṃ
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥38॥ na hi jñānena sadṛśaṃ pavitramiha vidyatetatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati na = …
Continue Reading about Bhagavad Gita 4.38 – Na Hi Jñānena Sadṛśaṃ →