भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥ bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaramsuhṛdaṃ sarvabhūtānāṃ jñātvā māṃ …
Continue Reading about Bhagavad Gita 5.29 – Bhoktāraṃ Yajñatapasāṃ →
Voice of Vivekananda
posted on
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥29॥ bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaramsuhṛdaṃ sarvabhūtānāṃ jñātvā māṃ …
Continue Reading about Bhagavad Gita 5.29 – Bhoktāraṃ Yajñatapasāṃ →
posted on
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥25॥ śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokṣaṇātkāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī …
Continue Reading about Bhagavad Gita 5.23 – Śaknotīhaiva Yaḥ Soḍhuṃ →
posted on
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥7॥ yogayukto viśuddhātmā vijitātmā jitendriyaḥsarvabhūtātmabhūtātmā kurvannapi na …
Continue Reading about Bhagavad Gita 5.7 – Yogayukto Viśuddhātmā →
posted on
posted on
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥25॥ labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥchinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ labhante = …
Continue Reading about Bhagavad Gita 5.25 – Labhante Brahma Nirvāṇam →
posted on
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14॥ na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥna karmaphalasaṃyogaṃ svabhāvastu pravartate na = …