श्रीभगवानुवाच ।कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ śrībhagavānuvācakutastvā kaśmalamidaṃ viṣame …
Continue Reading about Bhagavad Gita 2.2 – Kutastvā Kaśhmalamidam →
Voice of Vivekananda
posted on
श्रीभगवानुवाच ।कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २-२॥ śrībhagavānuvācakutastvā kaśmalamidaṃ viṣame …
Continue Reading about Bhagavad Gita 2.2 – Kutastvā Kaśhmalamidam →
posted on
The Courage to Be Disliked is a book by Ichiro Kishimi and Fumitake Koga that presents a modern interpretation of the philosophy of Alfred Adler. The book argues that happiness is not something that …
posted on
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥10॥ brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥlipyate na sa pāpena …
posted on
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥67॥ indriyāṇāṃ hi caratāṃ yanmano’nuvidhīyatetadasya harati prajñāṃ vāyurnāvamivāmbhasi indriyāṇāṃ = of the …
posted on
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥53॥ śrutivipratipannā te yadā sthāsyati niścalāsamādhāvacalā buddhistadā yogamavāpsyasi śruti = of Vedic …
Continue Reading about Bhagavad Gita 2.53 – Śhruti-vipratipannā →
posted on
अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः ।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके ॥ १५-२॥ तस्य (उस संसार रूप अश्वत्थ वृक्ष का) गुणप्रवृद्धाः (गुणों के द्वारा विशेष रूप से …
Continue Reading about Bhagavad Gita 15.2 – Adhascordhvam Prasrtastasya →
posted on
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥58॥ yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥindriyāṇīndriyārthebhyastasya prajñā …
Continue Reading about Bhagavad Gita 2.58 – Yadā Sanharate →
posted on
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥47॥ karmaṇyevādhikāraste mā phaleṣu kadācanamā karmaphalaheturbhūrmā te saṅgo’stvakarmaṇi karmāṇi = in …
Continue Reading about Bhagavad Gita 2.47 – Karmanye Vadhikaraste →
posted on
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥65॥ prasāde sarvaduḥkhānāṃ hānirasyopajāyateprasannacetaso hyāśu buddhiḥ paryavatiṣṭhate prasādaṃ = the …
posted on
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥5॥ na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛtkāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ na = …
posted on
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥41॥ vyavasāyātmikā buddhirekeha kurunandanabahuśākhā hyanantāśca buddhayo’vyavasāyinām vyavasāyātmikā = …
Continue Reading about Bhagavad Gita 2.41 – Vyavasāyātmikā →
posted on
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥36॥ avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥnindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim And many …
Continue Reading about Bhagavad Gita 2.36 – Avāchya-vādānśh →
posted on
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।अव्यक्तनिधनान्येव तत्र का परिदेवना ॥28॥ avyaktādīni bhūtāni vyaktamadhyāni bhārataavyaktanidhanānyeva tatra kā paridevanā avyaktādīni = in the …
posted on
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥26॥ atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtamtathāpi tvaṃ mahābāho naivaṃ śocitumarhasi atha = if, …
posted on
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥20॥ na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥajo nityaḥ śāśvato’yaṃ …
Continue Reading about Bhagavad Gita 2.20 – Na Jāyate Mriyate →