यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥57॥ yaḥ sarvatrānabhisnehastattatprāpya śubhāśubhamnābhinandati na dveṣṭi tasya prajñā …
Continue Reading about Bhagavad Gita 2.57 – Yaḥ Sarvatrānabhi →
Voice of Vivekananda
posted on
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥57॥ yaḥ sarvatrānabhisnehastattatprāpya śubhāśubhamnābhinandati na dveṣṭi tasya prajñā …
Continue Reading about Bhagavad Gita 2.57 – Yaḥ Sarvatrānabhi →
posted on
posted on
आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत् ।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी ॥70॥ āpūryamāṇamacalapratiṣṭhaṃsamudramāpaḥ praviśanti yadvattadvatkāmā yaṃ praviśanti …
posted on
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥6॥ karmendriyāṇi saṃyamya ya āste manasā smaranindriyārthānvimūḍhātmā mithyācāraḥ sa …
Continue Reading about Bhagavad Gita 3.6 – Karmendriyāṇi Sanyamya →
posted on
श्रीभगवानुवाच ।प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥55॥ śrībhagavānuvācaprajahāti yadā kāmānsarvānpārtha manogatānātmanyevātmanā tuṣṭaḥ …
posted on
न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् ।अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम् ॥ २-८॥ na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇāmavāpya …
Continue Reading about Bhagavad Gita 2.8 – na hi prapaśhyāmi →
posted on
विषया विनिवर्तन्ते निराहारस्य देहिनः ।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥59॥ viṣayā vinivartante nirāhārasya dehinaḥrasavarjaṃ raso’pyasya paraṃ dṛṣṭvā nivartate viṣayāḥ = objects …
Continue Reading about Bhagavad Gita 2.59 – Viṣhayā Vinivartante →
posted on
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46॥ yāvānartha udapāne sarvataḥ samplutodaketāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ yāvān = all …
posted on
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥45॥ traiguṇyaviṣayā vedā nistraiguṇyo bhavārjunanirdvandvo nityasattvastho niryogakṣema …
posted on
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥40॥ nehābhikramanāśo’sti pratyavāyo na vidyatesvalpamapyasya dharmasya trāyate mahato bhayāt na = there …
posted on
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥37॥ hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīmtasmāduttiṣṭha kaunteya yuddhāya …
Continue Reading about Bhagavad Gita 2.37 – Hato Vā Prāpsyasi →
posted on
श्रीभगवानुवाच ।ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १५-१॥ श्रीभगवान् (श्रीकृष्ण ने) उवाच (कहा) ऊर्ध्वमूलं (ऊपर की ओर जिसका मूल है, अर्थात् क्षर और …
Continue Reading about Bhagavad Gita 15.1 – Urdhvamula Madhah →
posted on
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥31॥ svadharmamapi cāvekṣya na vikampitumarhasidharmyāddhi yuddhācchreyo’nyatkṣatriyasya na …
posted on
देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥30॥ dehī nityamavadhyo’yaṃ dehe sarvasya bhāratatasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi dehī = the …
posted on
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥27॥ jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya catasmādaparihārye’rthe na tvaṃ …
Continue Reading about Bhagavad Gita 2.27 – Jātasya Hi Dhruvo →