इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥34॥ indriyasyendriyasyārthe rāgadveṣau vyavasthitaunabhaśca pṛthivīṃ caiva …
Continue Reading about Bhagavad Gita 3.34 – Indriyasyendriyasyārthe →
Voice of Vivekananda
posted on
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥34॥ indriyasyendriyasyārthe rāgadveṣau vyavasthitaunabhaśca pṛthivīṃ caiva …
Continue Reading about Bhagavad Gita 3.34 – Indriyasyendriyasyārthe →
posted on
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥8॥ niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥśarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ niyataṃ = …
posted on
posted on
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥20॥ karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥlokasaṅgrahamevāpi sampaśyankartumarhasi karmaṇā = by …
posted on
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥28॥ tattvavittu mahābāho guṇakarmavibhāgayoḥguṇā guṇeṣu vartanta iti matvā na sajjate But he — who knows the …
posted on
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥12॥ iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥtairdattānapradāyaibhyo yo bhuṅkte stena eva …
posted on
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥9॥ yajñārthātkarmaṇo’nyatra loko’yaṃ karmabandhanaḥtadarthaṃ karma kaunteya muktasaṅgaḥ …
Continue Reading about Bhagavad Gita 3.9 – Yajñārthāt Karmaṇo →
posted on
तस्मादसक्तः सततं कार्यं कर्म समाचर ।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ॥19॥ tasmādasaktaḥ satataṃ kāryaṃ karma samācaraasakto hyācarankarma paramāpnoti pūruṣaḥ tasmāt = …
Continue Reading about Bhagavad Gita 3.19 – Tasmād Asaktaḥ →
posted on
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥2॥ vyāmiśreṇeva vākyena buddhiṃ mohayasīva metadekaṃ vada niścitya yena śreyo’hamāpnuyām With this …
Continue Reading about Bhagavad Gita 3.2 – Vyāmiśhreṇeva Vākyena →
posted on
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥27॥ prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥahaṅkāravimūḍhātmā kartāhamiti manyate prakṛteḥ = of …
Continue Reading about Bhagavad Gita 3.27 – Prakṛiteḥ Kriyamāṇāni →
posted on
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥25॥ saktāḥ karmaṇyavidvāṃso yathā kurvanti …
Continue Reading about Bhagavad Gita 3.25 – Saktāḥ Karmaṇya →
posted on
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18॥ naiva tasya kṛtenārtho nākṛteneha kaścanana cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ na = …
Continue Reading about Bhagavad Gita 3.18 – Naiva Tasya Kṛitenārtho →
posted on
श्रीभगवानुवाच ।लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥3॥ śrībhagavānuvācaloke’smin dvividhā niṣṭhā purā proktā mayānaghajñānayogena sāṅkhyānāṃ …
Continue Reading about Bhagavad Gita 3.3 – Loke ’smin Dvi-vidhā →
posted on
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥21॥ yadyadācarati śreṣṭhastattadevetaro janaḥsa yatpramāṇaṃ kurute lokastadanuvartate yadyat = …
Continue Reading about Bhagavad Gita 3.21 – Yad Yad Ācharati →
posted on
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥33॥ sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapiprakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ …
Continue Reading about Bhagavad Gita 3.33 – Sadṛiśhaṁ Cheṣhṭate →