श्रीभगवानुवाच ।काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥ śrībhagavānuvācakāma eṣa krodha eṣa rajoguṇasamudbhavaḥmahāśano mahāpāpmā viddhyenamiha …
Continue Reading about Bhagavad Gita 3.37 – Kāma Eṣa Krodha Eṣa →
Voice of Vivekananda
posted on
श्रीभगवानुवाच ।काम एष क्रोध एष रजोगुणसमुद्भवः ।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३-३७॥ śrībhagavānuvācakāma eṣa krodha eṣa rajoguṇasamudbhavaḥmahāśano mahāpāpmā viddhyenamiha …
Continue Reading about Bhagavad Gita 3.37 – Kāma Eṣa Krodha Eṣa →
posted on
देवान्भावयतानेन ते देवा भावयन्तु वः ।परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥11॥ devānbhāvayatānena te devā bhāvayantu vaḥparasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha With this, you do nourish …
Continue Reading about Bhagavad Gita 3.11 – Devān Bhāvayatānena →
posted on
चोखा मेळा महार जातिके थे। मंगलवेढ़ा नामक स्थानमें रहते थे। बस्तीसे मरे हुए जानवर उठा ले जाना ही इनका धंधा था। बचपनसे ही ये बड़े सरल और धर्मभीरु थे। श्रीविठ्ठलजीके दर्शनोंके लिये बीच-बीचमें ये पण्ढरपुर …
posted on
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥39॥ āvṛtaṃ jñānametena jñānino nityavairiṇākāmarūpeṇa kaunteya duṣpūreṇānalena ca āvṛtaḥ = is …
Continue Reading about Bhagavad Gita 3.39 – Āvṛitaṁ Jñānam →
posted on
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ 7॥ yastvindriyāṇi manasā niyamyārabhate’rjunakarmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate yaḥ = one …
Continue Reading about Bhagavad Gita 3.7 – Yas Tvindriyāṇi →
posted on
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥23॥ yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥmama vartmānuvartante manuṣyāḥ pārtha …
posted on
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥31॥ ye me matamidaṃ nityamanutiṣṭhanti mānavāḥśraddhāvanto’nasūyanto mucyante te’pi karmabhiḥ ye = …
Continue Reading about Bhagavad Gita 3.31 – Ye Me Matamidaṃ →
posted on
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥43॥ evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanājahi śatruṃ mahābāho kāmarūpaṃ durāsadam evaṃ = …
posted on
Hindi Commentary By Swami Ramsukhdas ।।16.24।। व्याख्या -- तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ -- जिन मनुष्योंको अपने प्राणोंसे मोह होता है? वे प्रवृत्ति और …
posted on
Hindi Commentary By Swami Ramsukhdas ।।16.23।। व्याख्या -- यः शास्त्रविधिमुत्सृज्य वर्तते -- जो लोग शास्त्रविधिकी अवहेलना करके शास्त्रविहित यज्ञ करते हैं? दान करते हैं? …
posted on
Hindi Commentary By Swami Ramsukhdas ।।16.22।। व्याख्या -- एतैर्विमुक्तः कौन्तेय ৷৷. ततो याति परां गतिम् -- पूर्वश्लोकमें जिनको नरकका दरवाजा बताया गया है? उन्हीं काम? …
posted on
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ।स कालेनेह महता योगो नष्टः परन्तप ॥2॥ evaṃ paramparāprāptamimaṃ rājarṣayo viduḥsa kāleneha mahatā yogo naṣṭaḥ parantapa evaṃ = …
Continue Reading about Bhagavad Gita 4.2 – Evaṃ Paramparāprāptamimaṃ →
posted on
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥17॥ yastvātmaratireva syādātmatṛptaśca mānavaḥātmanyeva ca santuṣṭastasya kāryaṃ na vidyate But the man …
Continue Reading about Bhagavad Gita 3.17 – Yas Tvātma-ratir →
posted on
Hindi Commentary By Swami Ramsukhdas ।।16.21।। व्याख्या -- कामः क्रोधस्तथा लोभस्त्रिविधं नरकस्येदं द्वारम् -- भगवान्ने पाँचवें श्लोकमें कहा था कि दैवीसम्पत्ति मोक्षके …
posted on
अर्जुन उवाच ।ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ ३-१॥ arjuna uvācajyāyasī cetkarmaṇaste matā buddhirjanārdanatatkiṃ karmaṇi ghore māṃ niyojayasi …