यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ yathaidhāṃsi samiddho’gnirbhasmasātkurute’rjunajñānāgniḥ sarvakarmāṇi bhasmasātkurute …
Continue Reading about Bhagavad Gita 4.37 – Yathaidhāṃsi Samiddho →
Voice of Vivekananda
posted on
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥37॥ yathaidhāṃsi samiddho’gnirbhasmasātkurute’rjunajñānāgniḥ sarvakarmāṇi bhasmasātkurute …
Continue Reading about Bhagavad Gita 4.37 – Yathaidhāṃsi Samiddho →
posted on
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥38॥ na hi jñānena sadṛśaṃ pavitramiha vidyatetatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati na = …
Continue Reading about Bhagavad Gita 4.38 – Na Hi Jñānena Sadṛśaṃ →
posted on
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥17॥ karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥakarmaṇaśca boddhavyaṃ gahanā karmaṇo …
Continue Reading about Bhagavad Gita 4.17 – Karmaṇo Hyapi Boddhavyaṃ →
posted on
अर्जुन उवाच ।अपरं भवतो जन्म परं जन्म विवस्वतः ।कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४-४॥ arjuna uvācaaparaṃ bhavato janma paraṃ janma vivasvataḥkathametadvijānīyāṃ tvamādau …
posted on
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥32॥ evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhekarmajānviddhi tānsarvānevaṃ jñātvā …
Continue Reading about Bhagavad Gita 4.32 – Evaṃ Bahuvidhā Yajñā →
posted on
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42॥ tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥchittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha …
Continue Reading about Bhagavad Gita 4.42 – Tasmād Ajñānasambhūtaṃ →
posted on
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥16॥ evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥaghāyurindriyārāmo moghaṃ pārtha sa jīvati evaṃ = …
Continue Reading about Bhagavad Gita 3.16 – Evaṁ Pravartitaṁ →
posted on
The Subtle Art of Not Giving a F*ck: A Counterintuitive Approach to Living a Good Life is a 2016 self-help book by American blogger and author Mark Manson. The book argues that people should care less …
Continue Reading about The Subtle Art Of Not Giving A F*ck Summary →
posted on
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥40॥ indriyāṇi mano buddhirasyādhiṣṭhānamucyateetairvimohayatyeṣa jñānamāvṛtya dehinam indriyāṇi = the …
Continue Reading about Bhagavad Gita 3.40 – Indriyāṇi Mano Buddhir →
posted on
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥26॥ na buddhibhedaṃ janayedajñānāṃ karmasaṅgināmjoṣayetsarvakarmāṇi vidvānyuktaḥ samācaran na = …
Continue Reading about Bhagavad Gita 3.26 – Na Buddhi-bhedaṁ →
posted on
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।न च संन्यसनादेव सिद्धिं समधिगच्छति ॥4॥ na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo’śnutena ca saṃnyasanādeva siddhiṃ samadhigacchati na = …
posted on
दक्षिणके देहूग्राममें संवत् १६६५ में तुकारामजीका जन्म हुआ था। इनके पिताका नाम बोलोजी और माताका नाम कनकाबाई था। तेरह वर्षकी अवस्थामें पिताने इनका विवाह कर दिया, किंतु इनकी पत्नी रखुमाईको दमेकी बीमारी …
posted on
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥13॥ yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥbhuñjate te tvaghaṃ pāpā ye …
posted on
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41॥ tasmāttvamindriyāṇyādau niyamya bharatarṣabhapāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam Therefore, O …
posted on
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥42॥ indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥmanasastu parā buddhiryo buddheḥ paratastu …
Continue Reading about Bhagavad Gita 3.42 – Indriyāṇi Parāṇyāhur →