यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥23॥ yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥmama vartmānuvartante manuṣyāḥ pārtha …
Bhagavad Gita 3.31 – Ye Me Matamidaṃ
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥31॥ ye me matamidaṃ nityamanutiṣṭhanti mānavāḥśraddhāvanto’nasūyanto mucyante te’pi karmabhiḥ ye = …
Continue Reading about Bhagavad Gita 3.31 – Ye Me Matamidaṃ →
Bhagavad Gita 3.43 – Evaṁ Buddheḥ
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥43॥ evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanājahi śatruṃ mahābāho kāmarūpaṃ durāsadam evaṃ = …
Bhagavad Gita 16.24
Hindi Commentary By Swami Ramsukhdas ।।16.24।। व्याख्या -- तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ -- जिन मनुष्योंको अपने प्राणोंसे मोह होता है? वे प्रवृत्ति और …
Bhagavad Gita 16.23
Hindi Commentary By Swami Ramsukhdas ।।16.23।। व्याख्या -- यः शास्त्रविधिमुत्सृज्य वर्तते -- जो लोग शास्त्रविधिकी अवहेलना करके शास्त्रविहित यज्ञ करते हैं? दान करते हैं? …
Bhagavad Gita 16.22
Hindi Commentary By Swami Ramsukhdas ।।16.22।। व्याख्या -- एतैर्विमुक्तः कौन्तेय ৷৷. ततो याति परां गतिम् -- पूर्वश्लोकमें जिनको नरकका दरवाजा बताया गया है? उन्हीं काम? …