स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥27॥यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥28॥ sparśānkṛtvā …
Bhagavad Gita 5.24 – Yo’ntaḥsukho’ntarārāma
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥24॥ yo’ntaḥsukho’ntarārāmastathāntarjyotireva yaḥsa yogī brahmanirvāṇaṃ …
Continue Reading about Bhagavad Gita 5.24 – Yo’ntaḥsukho’ntarārāma →
Bhagavad Gita 5.12 – Yuktaḥ Karmaphalaṃ
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।अयुक्तः कामकारेण फले सक्तो निबध्यते ॥12॥ yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīmayuktaḥ kāmakāreṇa phale sakto …
Continue Reading about Bhagavad Gita 5.12 – Yuktaḥ Karmaphalaṃ →
Bhagavad Gita 18.24
Hindi Commentary By Swami Ramsukhdas ।।18.24।। व्याख्या -- यत्तु (टिप्पणी प0 906) कामेप्सुना कर्म -- हम कर्म करेंगे तो हमें पदार्थ मिलेंगे? सुखआराम मिलेगा? भोग …
Bhagavad Gita 5.5 – Yatsāṅkhyaiḥ Prāpyate
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥5॥ yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyateekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa …
Continue Reading about Bhagavad Gita 5.5 – Yatsāṅkhyaiḥ Prāpyate →
Bhagavad Gita 5.3 – Jñeyaḥ Sa
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥3॥ jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣatinirdvandvo hi mahābāho sukhaṃ …